Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
Farmer's Initiative Farmer's Initiative

कृषकाणां कृते उपक्रमाः

इफ्फ्को-इत्यस्य जन्मः तु सशक्तग्रामीणभारतस्य दृष्ट्या अभवत् तथा च दृष्टिः तु उर्वरकाणां अपेक्षया बहु दूरम्ं अगच्छत्। विगत50 वर्षेषु अस्माभिः सम्पूर्णे भारते कृषिसमुदायस्य समग्रविकासस्य समर्थनार्थं अनेकाः उपक्रमाः आरब्धाः।

कृषक विकास योजना

farmer adoption program
1

ग्रामम् अङ्कग्रहण योजना

कृषकाणां विकासाय कार्यक्रमा:
FARMER DEVELOPMENT PROGRAMMS

अतीव लघूद्योग रूपेण उर्वरकाणां, उत्तमानां बीजानां, वैज्ञानिक पद्धत्या कृषिकार्यादिनां कृते कृतमेतत् कार्यम् अधुना विशालान्दोलन रूपेण परिवर्तितः जातः। साम्प्रतं स्थापनानन्तरं 2300 अधिकं ग्रामाणां समृद्धेः प्रकाशपुञ्ज रूपेण स्थितोऽस्ति।

IFFCO Chairs in Institutions
2

साङ्गणिक केन्द्राः एवं कृषकेभ्यः सञ्चरणम्

कृषकेभ्यः सूचना एवं सञ्चारः उपक्रमः
Farmer Extension Activities

मुख्यतया मृत्तिका स्वास्थ्यविकासाय, उन्मूलन सन्तुलनं एवं एकीकृत उर्वरकाणां प्रयोगेण N:P:K प्रयोग स्तरः, कृषकेषु मुख्य एवं गौण पोषकतत्वानां विषये शिक्षा, आधुनिक कृषि तन्त्रं आदिषु प्रचार एवं विस्तरण योजना कृता येन धान्य वृद्धि शक्यते तथा च उर्वरकाणां युक्तं प्रयोगं तथा जलसञ्चयं कृत्वा स्थायीकृषेः विकासः भवितुं शक्यते।

Save The Soil
3

मृत्तिका संरक्षण अभियानं

सजगता सभायोजनम्
FARMER DEVELOPMENT PROGRAMMS

मृत्तिका परिवर्तनं एवं सस्य वृद्धि तथा च स्थिरपर्यावरणं लक्षीकृत्य एतत् मृत्तिका संरक्षण अभियानं आरभ्यते अनया संस्थया। अस्य परिश्रमस्य परिणामः प्राप्तः यत् मृत्तिकायाः उच्चस्वास्थ्य लाभः एवं गतिमान् कृषिक्षेत्रं स्वीकत्य 15% तः 25% उत्पादन वृद्धिः सञ्जाता।

FARMER DEVELOPMENT PROGRAMMS
4

इफको अध्यक्षाः विविध संस्थानेषु

शैक्षणिकोपक्रमाः
CORDET

आगामी युवा छात्रेभ्यः ज्ञानम् अनुभवं च दातुं, इफको संस्थया स्व अध्यक्षाः विभिन्नासु प्रतिष्ठितासु कृषि संस्थानेषु एवं सहकारी संस्थानेषु प्रस्थापिताः सन्ति।